वांछित मन्त्र चुनें

ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे। वायो॒ तान्प्रस्थि॑तान्पिब॥

अंग्रेज़ी लिप्यंतरण

tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime | vāyo tān prasthitān piba ||

मन्त्र उच्चारण
पद पाठ

ती॒व्राः। सोमा॑सः। आ। ग॒हि॒। आ॒शीःऽव॑न्तः। सु॒ताः। इ॒मे। वायो॒ इति॑। तान्। प्रऽस्थि॑तान्। पि॒ब॒॥

ऋग्वेद » मण्डल:1» सूक्त:23» मन्त्र:1 | अष्टक:1» अध्याय:2» वर्ग:8» मन्त्र:1 | मण्डल:1» अनुवाक:5» मन्त्र:1


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

अब तेईसवें सूक्त का आरम्भ है, इसके पहिले मन्त्र में वायु के गुण प्रकाशित किये हैं-

पदार्थान्वयभाषाः - जो (इमे) (तीव्राः) तीक्ष्णवेगयुक्त (आशीर्वन्तः) जिनकी कामना प्रशंसनीय होती है (सुताः) उत्पन्न हो चुके वा (सोमासः) प्रत्यक्ष में होते हैं (तान्) उन सबों को (वायो) पवन (आगहि) सर्वथा प्राप्त होता है तथा यही उन (प्रस्थितान्) इधर-उधर अति सूक्ष्मरूप से चलायमानों को (पिब) अपने भीतर कर लेता है, जो इस मन्त्र में आशीर्वन्तः इस पद को सायणाचार्य ने श्रीञ् पाके इस धातु का सिद्ध किया है, सो भाष्यकार की व्याख्या से विरुद्ध होने से अशुद्ध ही है।
भावार्थभाषाः - प्राणी जिनको प्राप्त होने की इच्छा करते और जिनके मिलने में श्रद्धालु होते हैं, उन सबों को पवन ही प्राप्त करके यथावत् स्थिर करता है, इससे जिन पदार्थों के तीक्ष्ण वा कोमल गुण हैं, उन को यथावत् जानके मनुष्य लोग उन से उपकार लेवें॥१॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

तत्रादिमेन वायुगुणा उपदिश्यन्ते।

अन्वय:

य इमे तीव्रा आशीर्वन्तः सुताः सोमासः सन्ति तान् वायुरागहि समन्तात् प्राप्नोत्ययमेव तान् प्रस्थितान् पिबान्तःकरोति॥१॥

पदार्थान्वयभाषाः - (तीव्राः) तीक्ष्णवेगाः (सोमासः) सूयन्त उत्पद्यन्ते ये ते पदार्थाः। अत्र अर्तिस्तुसुहुसृ० (उणा०१.१४०) अनेन षु धातोर्मन् प्रत्ययः। आज्जसरेसुग् इत्यसुक् च। (आ) सर्वतोऽर्थे (गहि) प्राप्नोति। अत्र व्यत्ययो लडर्थे लोट्। बहुलं छन्दसि इति शपो लुक् च। (आशीर्वन्तः) आशिषः प्रशस्ताः कामना भवन्ति येषां ते। अत्र शास इत्वे आशासः क्वावुपसंख्यानम्। (अष्टा०वा०६.४.३४) अनेन वार्त्तिकेनाशीरिति सिद्धम्। ततः प्रशंसार्थे मतुप्। छन्दसीर इति वत्वञ्च। सायणाचार्येण ‘श्रीञ् पाके’ इत्यस्मादिदं पदं साधितं तदिदं भाष्यविरोधादशुद्धमस्तीति बोध्यम्। (सुताः) उत्पन्नाः (इमे) प्रत्यक्षा अप्रत्यक्षाः (वायो) पवनः (तान्) सर्वान् (प्रस्थितान्) इतस्ततश्चलितान् (पिब) पिबत्यन्तःकरोति। अत्र व्यत्ययो लडर्थे लोट् च॥१॥
भावार्थभाषाः - प्राणिनो यान् प्राप्तुमिच्छन्ति यान् प्राप्ता सन्त आशीर्वन्तो भवन्ति, तान् सर्वान् वायुरेव प्रापय्य स्वस्थान् करोति, येषु पदार्थेषु तीक्ष्णाः कोमलाश्च गुणाः सन्ति, तान् यथावद्विज्ञाय मनुष्या उपयोगं गृह्णीयुरिति॥१॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)

पूर्व सूक्तात सांगितलेल्या अश्वी इत्यादी पदार्थांचे अनुषंगी वायू इत्यादी जे पदार्थ आहेत, त्यांच्या वर्णनाने मागील बाविसाव्या सूक्ताच्या अर्थाबरोबर या तेविसाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.

भावार्थभाषाः - प्राणी ज्या पदार्थांना प्राप्त करण्याची इच्छा करतात व जे मिळाल्यावर आशीर्वाद देतात, त्या सर्वांना वायूच स्वस्थ ठेवतो. त्यासाठी ज्या पदार्थांचे तीक्ष्ण किंवा कोमल गुण असतात त्यांना यथायोग्य जाणून माणसांनी त्यांचा उपयोग करून घ्यावा. ॥ १ ॥